Original

तत्राद्भुतमपश्याम शैनेयस्य पराक्रमम् ।नासंभ्रमद्यत्समरे वध्यमानः शितैः शरैः ॥ ३८ ॥

Segmented

तत्र अद्भुतम् अपश्याम शैनेयस्य पराक्रमम् न असंभ्रमत् यत् समरे वध्यमानः शितैः शरैः

Analysis

Word Lemma Parse
तत्र तत्र pos=i
अद्भुतम् अद्भुत pos=a,g=m,c=2,n=s
अपश्याम पश् pos=v,p=1,n=p,l=lan
शैनेयस्य शैनेय pos=n,g=m,c=6,n=s
पराक्रमम् पराक्रम pos=n,g=m,c=2,n=s
pos=i
असंभ्रमत् सम्भ्रम् pos=v,p=3,n=s,l=lan
यत् यत् pos=i
समरे समर pos=n,g=n,c=7,n=s
वध्यमानः वध् pos=va,g=m,c=1,n=s,f=part
शितैः शा pos=va,g=m,c=3,n=p,f=part
शरैः शर pos=n,g=m,c=3,n=p