Original

राक्षसेन्द्रस्ततस्तस्य धनुश्चिच्छेद भारत ।अर्धचन्द्रेण समरे तं च विव्याध सायकैः ।मायां च राक्षसीं कृत्वा शरवर्षैरवाकिरत् ॥ ३७ ॥

Segmented

अर्धचन्द्रेण समरे तम् च विव्याध सायकैः मायाम् च राक्षसीम् कृत्वा शर-वर्षैः अवाकिरत्

Analysis

Word Lemma Parse
अर्धचन्द्रेण अर्धचन्द्र pos=n,g=m,c=3,n=s
समरे समर pos=n,g=n,c=7,n=s
तम् तद् pos=n,g=m,c=2,n=s
pos=i
विव्याध व्यध् pos=v,p=3,n=s,l=lit
सायकैः सायक pos=n,g=m,c=3,n=p
मायाम् माया pos=n,g=f,c=2,n=s
pos=i
राक्षसीम् राक्षस pos=a,g=f,c=2,n=s
कृत्वा कृ pos=vi
शर शर pos=n,comp=y
वर्षैः वर्ष pos=n,g=m,c=3,n=p
अवाकिरत् अवकृ pos=v,p=3,n=s,l=lan