Original

सात्यकिस्तु ततः क्रुद्धो राक्षसं क्रूरमाहवे ।अलम्बुसं शरैर्घोरैर्विव्याध बलिनं बली ॥ ३६ ॥

Segmented

सात्यकिः तु ततः क्रुद्धो राक्षसम् क्रूरम् आहवे अलम्बुसम् शरैः घोरैः विव्याध बलिनम् बली

Analysis

Word Lemma Parse
सात्यकिः सात्यकि pos=n,g=m,c=1,n=s
तु तु pos=i
ततः ततस् pos=i
क्रुद्धो क्रुध् pos=va,g=m,c=1,n=s,f=part
राक्षसम् राक्षस pos=n,g=m,c=2,n=s
क्रूरम् क्रूर pos=a,g=m,c=2,n=s
आहवे आहव pos=n,g=m,c=7,n=s
अलम्बुसम् अलम्बुष pos=n,g=m,c=2,n=s
शरैः शर pos=n,g=m,c=3,n=p
घोरैः घोर pos=a,g=m,c=3,n=p
विव्याध व्यध् pos=v,p=3,n=s,l=lit
बलिनम् बलिन् pos=a,g=m,c=2,n=s
बली बलिन् pos=a,g=m,c=1,n=s