Original

शिखण्डी तु भृशं राजंस्ताड्यमानः शितैः शरैः ।आरुरोह रथं तूर्णं माधवस्य महात्मनः ॥ ३५ ॥

Segmented

शिखण्डी तु भृशम् राजन् ताडय् शितैः शरैः आरुरोह रथम् तूर्णम् माधवस्य महात्मनः

Analysis

Word Lemma Parse
शिखण्डी शिखण्डिन् pos=n,g=m,c=1,n=s
तु तु pos=i
भृशम् भृशम् pos=i
राजन् राजन् pos=n,g=m,c=8,n=s
ताडय् ताडय् pos=va,g=m,c=1,n=s,f=part
शितैः शा pos=va,g=m,c=3,n=p,f=part
शरैः शर pos=n,g=m,c=3,n=p
आरुरोह आरुह् pos=v,p=3,n=s,l=lit
रथम् रथ pos=n,g=m,c=2,n=s
तूर्णम् तूर्णम् pos=i
माधवस्य माधव pos=n,g=m,c=6,n=s
महात्मनः महात्मन् pos=a,g=m,c=6,n=s