Original

तमापतन्तं सहसा कालानलसमप्रभम् ।चिच्छेद समरे द्रौणिर्दर्शयन्पाणिलाघवम् ।शिखण्डिनं च विव्याध शरैर्बहुभिरायसैः ॥ ३४ ॥

Segmented

तम् आपतन्तम् सहसा काल-अनल-सम-प्रभम् शिखण्डिनम् च विव्याध शरैः बहुभिः आयसैः

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
आपतन्तम् आपत् pos=va,g=m,c=2,n=s,f=part
सहसा सहसा pos=i
काल काल pos=n,comp=y
अनल अनल pos=n,comp=y
सम सम pos=n,comp=y
प्रभम् प्रभा pos=n,g=m,c=2,n=s
शिखण्डिनम् शिखण्डिन् pos=n,g=m,c=2,n=s
pos=i
विव्याध व्यध् pos=v,p=3,n=s,l=lit
शरैः शर pos=n,g=m,c=3,n=p
बहुभिः बहु pos=a,g=m,c=3,n=p
आयसैः आयस pos=a,g=m,c=3,n=p