Original

शिखण्डी तु ततः खड्गं खण्डितं तेन सायकैः ।आविध्य व्यसृजत्तूर्णं ज्वलन्तमिव पन्नगम् ॥ ३३ ॥

Segmented

शिखण्डी तु ततः खड्गम् खण्डितम् तेन सायकैः आविध्य व्यसृजत् तूर्णम् ज्वलन्तम् इव पन्नगम्

Analysis

Word Lemma Parse
शिखण्डी शिखण्डिन् pos=n,g=m,c=1,n=s
तु तु pos=i
ततः ततस् pos=i
खड्गम् खड्ग pos=n,g=m,c=2,n=s
खण्डितम् खण्डय् pos=va,g=m,c=2,n=s,f=part
तेन तद् pos=n,g=m,c=3,n=s
सायकैः सायक pos=n,g=m,c=3,n=p
आविध्य आव्यध् pos=vi
व्यसृजत् विसृज् pos=v,p=3,n=s,l=lan
तूर्णम् तूर्णम् pos=i
ज्वलन्तम् ज्वल् pos=va,g=m,c=2,n=s,f=part
इव इव pos=i
पन्नगम् पन्नग pos=n,g=m,c=2,n=s