Original

ततोऽस्य विमलं द्रौणिः शतचन्द्रं मनोरमम् ।चर्माच्छिनदसिं चास्य खण्डयामास संयुगे ।शितैः सुबहुशो राजंस्तं च विव्याध पत्रिभिः ॥ ३२ ॥

Segmented

ततो ऽस्य विमलम् द्रौणिः शत-चन्द्रम् मनोरमम् चर्म आच्छिनत् असिम् च अस्य खण्डयामास संयुगे शितैः सु बहुशस् राजन् तम् च विव्याध पत्रिभिः

Analysis

Word Lemma Parse
ततो ततस् pos=i
ऽस्य इदम् pos=n,g=m,c=6,n=s
विमलम् विमल pos=a,g=n,c=2,n=s
द्रौणिः द्रौणि pos=n,g=m,c=1,n=s
शत शत pos=n,comp=y
चन्द्रम् चन्द्र pos=n,g=n,c=2,n=s
मनोरमम् मनोरम pos=a,g=n,c=2,n=s
चर्म चर्मन् pos=n,g=n,c=2,n=s
आच्छिनत् आच्छिद् pos=v,p=3,n=s,l=lan
असिम् असि pos=n,g=m,c=2,n=s
pos=i
अस्य इदम् pos=n,g=m,c=6,n=s
खण्डयामास खण्डय् pos=v,p=3,n=s,l=lit
संयुगे संयुग pos=n,g=n,c=7,n=s
शितैः शा pos=va,g=m,c=3,n=p,f=part
सु सु pos=i
बहुशस् बहुशस् pos=i
राजन् राजन् pos=n,g=m,c=8,n=s
तम् तद् pos=n,g=m,c=2,n=s
pos=i
विव्याध व्यध् pos=v,p=3,n=s,l=lit
पत्रिभिः पत्त्रिन् pos=n,g=m,c=3,n=p