Original

ततः शरसहस्राणि बहूनि भरतर्षभ ।प्रेषयामास समरे द्रौणिः परमकोपनः ॥ ३० ॥

Segmented

ततः शर-सहस्राणि बहूनि भरत-ऋषभ प्रेषयामास समरे द्रौणिः परम-कोपनः

Analysis

Word Lemma Parse
ततः ततस् pos=i
शर शर pos=n,comp=y
सहस्राणि सहस्र pos=n,g=n,c=2,n=p
बहूनि बहु pos=a,g=n,c=2,n=p
भरत भरत pos=n,comp=y
ऋषभ ऋषभ pos=n,g=m,c=8,n=s
प्रेषयामास प्रेषय् pos=v,p=3,n=s,l=lit
समरे समर pos=n,g=n,c=7,n=s
द्रौणिः द्रौणि pos=n,g=m,c=1,n=s
परम परम pos=a,comp=y
कोपनः कोपन pos=a,g=m,c=1,n=s