Original

दृष्ट्वा दुर्योधनो राजन्रणे पार्थस्य विक्रमम् ।त्वरमाणः समभ्येत्य सर्वांस्तानब्रवीन्नृपान् ॥ ३ ॥

Segmented

दृष्ट्वा दुर्योधनो राजन् रणे पार्थस्य विक्रमम् त्वरमाणः समभ्येत्य सर्वान् तान् अब्रवीत् नृपान्

Analysis

Word Lemma Parse
दृष्ट्वा दृश् pos=vi
दुर्योधनो दुर्योधन pos=n,g=m,c=1,n=s
राजन् राजन् pos=n,g=m,c=8,n=s
रणे रण pos=n,g=m,c=7,n=s
पार्थस्य पार्थ pos=n,g=m,c=6,n=s
विक्रमम् विक्रम pos=n,g=m,c=2,n=s
त्वरमाणः त्वर् pos=va,g=m,c=1,n=s,f=part
समभ्येत्य समभ्ये pos=vi
सर्वान् सर्व pos=n,g=m,c=2,n=p
तान् तद् pos=n,g=m,c=2,n=p
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan
नृपान् नृप pos=n,g=m,c=2,n=p