Original

सखड्गस्य महाराज चरतस्तस्य संयुगे ।नान्तरं ददृशे द्रौणिस्तदद्भुतमिवाभवत् ॥ २९ ॥

Segmented

स खड्गस्य महा-राज चरतः तस्य संयुगे न अन्तरम् ददृशे द्रौणि तत् अद्भुतम् इव अभवत्

Analysis

Word Lemma Parse
pos=i
खड्गस्य खड्ग pos=n,g=m,c=6,n=s
महा महत् pos=a,comp=y
राज राज pos=n,g=m,c=8,n=s
चरतः चर् pos=va,g=m,c=6,n=s,f=part
तस्य तद् pos=n,g=m,c=6,n=s
संयुगे संयुग pos=n,g=n,c=7,n=s
pos=i
अन्तरम् अन्तर pos=n,g=n,c=2,n=s
ददृशे दृश् pos=v,p=3,n=s,l=lit
द्रौणि द्रौणि pos=n,g=m,c=1,n=s
तत् तद् pos=n,g=n,c=1,n=s
अद्भुतम् अद्भुत pos=n,g=n,c=1,n=s
इव इव pos=i
अभवत् भू pos=v,p=3,n=s,l=lan