Original

स हताश्वादवप्लुत्य रथाद्वै रथिनां वरः ।खड्गमादाय निशितं विमलं च शरावरम् ।श्येनवद्व्यचरत्क्रुद्धः शिखण्डी शत्रुतापनः ॥ २८ ॥

Segmented

स हत-अश्वात् अवप्लुत्य रथाद् वै रथिनाम् वरः खड्गम् आदाय निशितम् विमलम् च शरावरम् श्येन-वत् व्यचरत् क्रुद्धः शिखण्डी शत्रु-तापनः

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
हत हन् pos=va,comp=y,f=part
अश्वात् अश्व pos=n,g=m,c=5,n=s
अवप्लुत्य अवप्लु pos=vi
रथाद् रथ pos=n,g=m,c=5,n=s
वै वै pos=i
रथिनाम् रथिन् pos=n,g=m,c=6,n=p
वरः वर pos=a,g=m,c=1,n=s
खड्गम् खड्ग pos=n,g=m,c=2,n=s
आदाय आदा pos=vi
निशितम् निशा pos=va,g=m,c=2,n=s,f=part
विमलम् विमल pos=a,g=n,c=2,n=s
pos=i
शरावरम् शरावर pos=n,g=n,c=2,n=s
श्येन श्येन pos=n,comp=y
वत् वत् pos=i
व्यचरत् विचर् pos=v,p=3,n=s,l=lan
क्रुद्धः क्रुध् pos=va,g=m,c=1,n=s,f=part
शिखण्डी शिखण्डिन् pos=n,g=m,c=1,n=s
शत्रु शत्रु pos=n,comp=y
तापनः तापन pos=a,g=m,c=1,n=s