Original

अश्वत्थामा ततः क्रुद्धो निमेषार्धाच्छिखण्डिनः ।सूतं ध्वजमथो राजंस्तुरगानायुधं तथा ।शरैर्बहुभिरुद्दिश्य पातयामास संयुगे ॥ २७ ॥

Segmented

अश्वत्थामा ततः क्रुद्धो निमेष-अर्धात् शिखण्डिनः सूतम् ध्वजम् अथो राजन् तुरगान् आयुधम् तथा शरैः बहुभिः उद्दिश्य पातयामास संयुगे

Analysis

Word Lemma Parse
अश्वत्थामा अश्वत्थामन् pos=n,g=m,c=1,n=s
ततः ततस् pos=i
क्रुद्धो क्रुध् pos=va,g=m,c=1,n=s,f=part
निमेष निमेष pos=n,comp=y
अर्धात् अर्ध pos=n,g=n,c=5,n=s
शिखण्डिनः शिखण्डिन् pos=n,g=m,c=6,n=s
सूतम् सूत pos=n,g=m,c=2,n=s
ध्वजम् ध्वज pos=n,g=m,c=2,n=s
अथो अथो pos=i
राजन् राजन् pos=n,g=m,c=8,n=s
तुरगान् तुरग pos=n,g=m,c=2,n=p
आयुधम् आयुध pos=n,g=n,c=2,n=s
तथा तथा pos=i
शरैः शर pos=n,g=m,c=3,n=p
बहुभिः बहु pos=a,g=m,c=3,n=p
उद्दिश्य उद्दिश् pos=vi
पातयामास पातय् pos=v,p=3,n=s,l=lit
संयुगे संयुग pos=n,g=n,c=7,n=s