Original

स बभौ नरशार्दूलो ललाटे संस्थितैस्त्रिभिः ।शिखरैः काञ्चनमयैर्मेरुस्त्रिभिरिवोच्छ्रितैः ॥ २६ ॥

Segmented

स बभौ नर-शार्दूलः ललाटे संस्थितैः त्रिभिः शिखरैः काञ्चन-मयैः मेरुः त्रिभिः इव उच्छ्रितैः

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
बभौ भा pos=v,p=3,n=s,l=lit
नर नर pos=n,comp=y
शार्दूलः शार्दूल pos=n,g=m,c=1,n=s
ललाटे ललाट pos=n,g=n,c=7,n=s
संस्थितैः संस्था pos=va,g=m,c=3,n=p,f=part
त्रिभिः त्रि pos=n,g=m,c=3,n=p
शिखरैः शिखर pos=n,g=n,c=3,n=p
काञ्चन काञ्चन pos=n,comp=y
मयैः मय pos=a,g=n,c=3,n=p
मेरुः मेरु pos=n,g=m,c=1,n=s
त्रिभिः त्रि pos=n,g=n,c=3,n=p
इव इव pos=i
उच्छ्रितैः उच्छ्रि pos=va,g=n,c=3,n=p,f=part