Original

शिखण्ड्यपि महाराज द्रौणिमासाद्य संयुगे ।आजघान भ्रुवोर्मध्ये नाराचैस्त्रिभिराशुगैः ॥ २५ ॥

Segmented

शिखण्डी अपि महा-राज द्रौणिम् आसाद्य संयुगे आजघान भ्रुवोः मध्ये नाराचैः त्रिभिः आशुगैः

Analysis

Word Lemma Parse
शिखण्डी शिखण्डिन् pos=n,g=m,c=1,n=s
अपि अपि pos=i
महा महत् pos=a,comp=y
राज राज pos=n,g=m,c=8,n=s
द्रौणिम् द्रौणि pos=n,g=m,c=2,n=s
आसाद्य आसादय् pos=vi
संयुगे संयुग pos=n,g=n,c=7,n=s
आजघान आहन् pos=v,p=3,n=s,l=lit
भ्रुवोः भ्रू pos=n,g=f,c=6,n=d
मध्ये मध्य pos=n,g=n,c=7,n=s
नाराचैः नाराच pos=n,g=m,c=3,n=p
त्रिभिः त्रि pos=n,g=m,c=3,n=p
आशुगैः आशुग pos=n,g=m,c=3,n=p