Original

भारद्वाजस्ततस्तूर्णं पाण्डवानां महाचमूम् ।दारयामास समरे शतशोऽथ सहस्रशः ॥ २४ ॥

Segmented

भारद्वाजः ततस् तूर्णम् पाण्डवानाम् महा-चमूम् दारयामास समरे शतशो ऽथ सहस्रशः

Analysis

Word Lemma Parse
भारद्वाजः भारद्वाज pos=n,g=m,c=1,n=s
ततस् ततस् pos=i
तूर्णम् तूर्णम् pos=i
पाण्डवानाम् पाण्डव pos=n,g=m,c=6,n=p
महा महत् pos=a,comp=y
चमूम् चमू pos=n,g=f,c=2,n=s
दारयामास दारय् pos=v,p=3,n=s,l=lit
समरे समर pos=n,g=n,c=7,n=s
शतशो शतशस् pos=i
ऽथ अथ pos=i
सहस्रशः सहस्रशस् pos=i