Original

हतं स्वमात्मजं दृष्ट्वा विराटः प्राद्रवद्भयात् ।उत्सृज्य समरे द्रोणं व्यात्ताननमिवान्तकम् ॥ २३ ॥

Segmented

हतम् स्वम् आत्मजम् दृष्ट्वा विराटः प्राद्रवद् भयात् उत्सृज्य समरे द्रोणम् व्यात्त-आननम् इव अन्तकम्

Analysis

Word Lemma Parse
हतम् हन् pos=va,g=m,c=2,n=s,f=part
स्वम् स्व pos=a,g=m,c=2,n=s
आत्मजम् आत्मज pos=n,g=m,c=2,n=s
दृष्ट्वा दृश् pos=vi
विराटः विराट pos=n,g=m,c=1,n=s
प्राद्रवद् प्रद्रु pos=v,p=3,n=s,l=lan
भयात् भय pos=n,g=n,c=5,n=s
उत्सृज्य उत्सृज् pos=vi
समरे समर pos=n,g=n,c=7,n=s
द्रोणम् द्रोण pos=n,g=m,c=2,n=s
व्यात्त व्यात्त pos=a,comp=y
आननम् आनन pos=n,g=m,c=2,n=s
इव इव pos=i
अन्तकम् अन्तक pos=n,g=m,c=2,n=s