Original

स पपात रथात्तूर्णं भारद्वाजशराहतः ।धनुस्त्यक्त्वा शरांश्चैव पितुरेव समीपतः ॥ २२ ॥

Segmented

स पपात रथात् तूर्णम् भारद्वाज-शर-आहतः धनुः त्यक्त्वा शरान् च एव पितुः एव समीपतः

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
पपात पत् pos=v,p=3,n=s,l=lit
रथात् रथ pos=n,g=m,c=5,n=s
तूर्णम् तूर्णम् pos=i
भारद्वाज भारद्वाज pos=n,comp=y
शर शर pos=n,comp=y
आहतः आहन् pos=va,g=m,c=1,n=s,f=part
धनुः धनुस् pos=n,g=n,c=2,n=s
त्यक्त्वा त्यज् pos=vi
शरान् शर pos=n,g=m,c=2,n=p
pos=i
एव एव pos=i
पितुः पितृ pos=n,g=m,c=6,n=s
एव एव pos=i
समीपतः समीपतस् pos=i