Original

स तस्य हृदयं भित्त्वा पीत्वा शोणितमाहवे ।जगाम धरणिं बाणो लोहितार्द्रीकृतच्छविः ॥ २१ ॥

Segmented

स तस्य हृदयम् भित्त्वा पीत्वा शोणितम् आहवे जगाम धरणिम् बाणो लोहित-आर्द्रीकृत-छविः

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
तस्य तद् pos=n,g=m,c=6,n=s
हृदयम् हृदय pos=n,g=n,c=2,n=s
भित्त्वा भिद् pos=vi
पीत्वा पा pos=vi
शोणितम् शोणित pos=n,g=n,c=2,n=s
आहवे आहव pos=n,g=m,c=7,n=s
जगाम गम् pos=v,p=3,n=s,l=lit
धरणिम् धरणी pos=n,g=f,c=2,n=s
बाणो बाण pos=n,g=m,c=1,n=s
लोहित लोहित pos=n,comp=y
आर्द्रीकृत आर्द्रीकृ pos=va,comp=y,f=part
छविः छवि pos=n,g=m,c=1,n=s