Original

भारद्वाजस्ततः क्रुद्धः शरमाशीविषोपमम् ।चिक्षेप समरे तूर्णं शङ्खं प्रति जनेश्वर ॥ २० ॥

Segmented

भारद्वाजः ततस् क्रुद्धः शरम् आशीविष-उपमम् चिक्षेप समरे तूर्णम् शङ्खम् प्रति जनेश्वर

Analysis

Word Lemma Parse
भारद्वाजः भारद्वाज pos=n,g=m,c=1,n=s
ततस् ततस् pos=i
क्रुद्धः क्रुध् pos=va,g=m,c=1,n=s,f=part
शरम् शर pos=n,g=m,c=2,n=s
आशीविष आशीविष pos=n,comp=y
उपमम् उपम pos=a,g=m,c=2,n=s
चिक्षेप क्षिप् pos=v,p=3,n=s,l=lit
समरे समर pos=n,g=n,c=7,n=s
तूर्णम् तूर्णम् pos=i
शङ्खम् शङ्ख pos=n,g=m,c=2,n=s
प्रति प्रति pos=i
जनेश्वर जनेश्वर pos=n,g=m,c=8,n=s