Original

क्षुभ्यमाणे बले तूर्णं सागरप्रतिमे तव ।प्रत्युद्याते च गाङ्गेये त्वरितं विजयं प्रति ॥ २ ॥

Segmented

क्षुभ्यमाणे बले तूर्णम् सागर-प्रतिमा तव प्रत्युद्याते च गाङ्गेये त्वरितम् विजयम् प्रति

Analysis

Word Lemma Parse
क्षुभ्यमाणे क्षुभ् pos=va,g=n,c=7,n=s,f=part
बले बल pos=n,g=n,c=7,n=s
तूर्णम् तूर्णम् pos=i
सागर सागर pos=n,comp=y
प्रतिमा प्रतिमा pos=n,g=n,c=7,n=s
तव त्वद् pos=n,g=,c=6,n=s
प्रत्युद्याते प्रत्युद्या pos=va,g=m,c=7,n=s,f=part
pos=i
गाङ्गेये गाङ्गेय pos=n,g=m,c=7,n=s
त्वरितम् त्वरितम् pos=i
विजयम् विजय pos=n,g=m,c=2,n=s
प्रति प्रति pos=i