Original

स हताश्वादवप्लुत्य स्यन्दनाद्धतसारथिः ।आरुरोह रथं तूर्णं शङ्खस्य रथिनां वरः ॥ १८ ॥

Segmented

स हत-अश्वात् अवप्लुत्य स्यन्दनात् हत-सारथिः आरुरोह रथम् तूर्णम् शङ्खस्य रथिनाम् वरः

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
हत हन् pos=va,comp=y,f=part
अश्वात् अश्व pos=n,g=m,c=5,n=s
अवप्लुत्य अवप्लु pos=vi
स्यन्दनात् स्यन्दन pos=n,g=m,c=5,n=s
हत हन् pos=va,comp=y,f=part
सारथिः सारथि pos=n,g=m,c=1,n=s
आरुरोह आरुह् pos=v,p=3,n=s,l=lit
रथम् रथ pos=n,g=m,c=2,n=s
तूर्णम् तूर्णम् pos=i
शङ्खस्य शङ्ख pos=n,g=m,c=6,n=s
रथिनाम् रथिन् pos=n,g=m,c=6,n=p
वरः वर pos=a,g=m,c=1,n=s