Original

तस्य द्रोणोऽवधीदश्वाञ्शरैः संनतपर्वभिः ।अष्टाभिर्भरतश्रेष्ठ सूतमेकेन पत्रिणा ॥ १७ ॥

Segmented

तस्य द्रोणो ऽवधीद् अश्वाञ् शरैः संनत-पर्वभिः अष्टाभिः भरत-श्रेष्ठ सूतम् एकेन पत्रिणा

Analysis

Word Lemma Parse
तस्य तद् pos=n,g=m,c=6,n=s
द्रोणो द्रोण pos=n,g=m,c=1,n=s
ऽवधीद् वध् pos=v,p=3,n=s,l=lun
अश्वाञ् अश्व pos=n,g=m,c=2,n=p
शरैः शर pos=n,g=m,c=3,n=p
संनत संनम् pos=va,comp=y,f=part
पर्वभिः पर्वन् pos=n,g=m,c=3,n=p
अष्टाभिः अष्टन् pos=n,g=m,c=3,n=p
भरत भरत pos=n,comp=y
श्रेष्ठ श्रेष्ठ pos=a,g=m,c=8,n=s
सूतम् सूत pos=n,g=m,c=2,n=s
एकेन एक pos=n,g=m,c=3,n=s
पत्रिणा पत्त्रिन् pos=n,g=m,c=3,n=s