Original

द्रोणं त्रिभिः प्रविव्याध चतुर्भिश्चास्य वाजिनः ।ध्वजमेकेन विव्याध सारथिं चास्य पञ्चभिः ।धनुरेकेषुणाविध्यत्तत्राक्रुध्यद्द्विजर्षभः ॥ १६ ॥

Segmented

द्रोणम् त्रिभिः प्रविव्याध चतुर्भिः च अस्य वाजिनः ध्वजम् एकेन विव्याध सारथिम् च अस्य पञ्चभिः धनुः एक-इष्वा अविध्यत् तत्र अक्रुध्यत् द्विजर्षभः

Analysis

Word Lemma Parse
द्रोणम् द्रोण pos=n,g=m,c=2,n=s
त्रिभिः त्रि pos=n,g=m,c=3,n=p
प्रविव्याध प्रव्यध् pos=v,p=3,n=s,l=lit
चतुर्भिः चतुर् pos=n,g=m,c=3,n=p
pos=i
अस्य इदम् pos=n,g=m,c=6,n=s
वाजिनः वाजिन् pos=n,g=m,c=2,n=p
ध्वजम् ध्वज pos=n,g=m,c=2,n=s
एकेन एक pos=n,g=m,c=3,n=s
विव्याध व्यध् pos=v,p=3,n=s,l=lit
सारथिम् सारथि pos=n,g=m,c=2,n=s
pos=i
अस्य इदम् pos=n,g=m,c=6,n=s
पञ्चभिः पञ्चन् pos=n,g=m,c=3,n=p
धनुः धनुस् pos=n,g=n,c=2,n=s
एक एक pos=n,comp=y
इष्वा इषु pos=n,g=m,c=3,n=s
अविध्यत् व्यध् pos=v,p=3,n=s,l=lan
तत्र तत्र pos=i
अक्रुध्यत् क्रुध् pos=v,p=3,n=s,l=lan
द्विजर्षभः द्विजर्षभ pos=n,g=m,c=1,n=s