Original

तदपास्य धनुश्छिन्नं विराटो वाहिनीपतिः ।अन्यदादत्त वेगेन धनुर्भारसहं दृढम् ।शरांश्चाशीविषाकाराञ्ज्वलितान्पन्नगानिव ॥ १५ ॥

Segmented

तद् अपास्य धनुः छिन्नम् विराटो वाहिनीपतिः अन्यद् आदत्त वेगेन धनुः भार-सहम् दृढम् शरान् च आशीविष-आकारान् ज्वलितान् पन्नगान् इव

Analysis

Word Lemma Parse
तद् तद् pos=n,g=n,c=2,n=s
अपास्य अपास् pos=vi
धनुः धनुस् pos=n,g=n,c=2,n=s
छिन्नम् छिद् pos=va,g=n,c=2,n=s,f=part
विराटो विराट pos=n,g=m,c=1,n=s
वाहिनीपतिः वाहिनीपति pos=n,g=m,c=1,n=s
अन्यद् अन्य pos=n,g=n,c=2,n=s
आदत्त आदा pos=v,p=3,n=s,l=lan
वेगेन वेग pos=n,g=m,c=3,n=s
धनुः धनुस् pos=n,g=n,c=2,n=s
भार भार pos=n,comp=y
सहम् सह pos=a,g=n,c=2,n=s
दृढम् दृढ pos=a,g=n,c=2,n=s
शरान् शर pos=n,g=m,c=2,n=p
pos=i
आशीविष आशीविष pos=n,comp=y
आकारान् आकार pos=n,g=m,c=2,n=p
ज्वलितान् ज्वल् pos=va,g=m,c=2,n=p,f=part
पन्नगान् पन्नग pos=n,g=m,c=2,n=p
इव इव pos=i