Original

भारद्वाजस्तु समरे मत्स्यं विव्याध पत्रिणा ।ध्वजं चास्य शरेणाजौ धनुश्चैकेन चिच्छिदे ॥ १४ ॥

Segmented

भारद्वाजः तु समरे मत्स्यम् विव्याध पत्रिणा ध्वजम् च अस्य शरेण आजौ धनुः च एकेन चिच्छिदे

Analysis

Word Lemma Parse
भारद्वाजः भारद्वाज pos=n,g=m,c=1,n=s
तु तु pos=i
समरे समर pos=n,g=n,c=7,n=s
मत्स्यम् मत्स्य pos=n,g=m,c=2,n=s
विव्याध व्यध् pos=v,p=3,n=s,l=lit
पत्रिणा पत्त्रिन् pos=n,g=m,c=3,n=s
ध्वजम् ध्वज pos=n,g=m,c=2,n=s
pos=i
अस्य इदम् pos=n,g=m,c=6,n=s
शरेण शर pos=n,g=m,c=3,n=s
आजौ आजि pos=n,g=m,c=7,n=s
धनुः धनुस् pos=n,g=n,c=2,n=s
pos=i
एकेन एक pos=n,g=m,c=3,n=s
चिच्छिदे छिद् pos=v,p=3,n=s,l=lit