Original

स सर्वतः परिवृतस्त्रिगर्तैः सुमहात्मभिः ।भ्रातृभिस्तव पुत्रैश्च तथान्यैश्च महारथैः ॥ १३ ॥

Segmented

स सर्वतः परिवृतः त्रिगर्तैः सु महात्मभिः भ्रातृभिः ते पुत्रैः च तथा अन्यैः च महा-रथैः

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
सर्वतः सर्वतस् pos=i
परिवृतः परिवृ pos=va,g=m,c=1,n=s,f=part
त्रिगर्तैः त्रिगर्त pos=n,g=m,c=3,n=p
सु सु pos=i
महात्मभिः महात्मन् pos=a,g=m,c=3,n=p
भ्रातृभिः भ्रातृ pos=n,g=m,c=3,n=p
ते त्वद् pos=n,g=,c=6,n=s
पुत्रैः पुत्र pos=n,g=m,c=3,n=p
pos=i
तथा तथा pos=i
अन्यैः अन्य pos=n,g=m,c=3,n=p
pos=i
महा महत् pos=a,comp=y
रथैः रथ pos=n,g=m,c=3,n=p