Original

तथा शांतनवं भीष्मं श्वेताश्वं श्वेतकार्मुकम् ।न शेकुः पाण्डवा द्रष्टुं श्वेतग्रहमिवोदितम् ॥ १२ ॥

Segmented

तथा शांतनवम् भीष्मम् श्वेत-अश्वम् श्वेत-कार्मुकम् न शेकुः पाण्डवा द्रष्टुम् श्वेत-ग्रहम् इव उदितम्

Analysis

Word Lemma Parse
तथा तथा pos=i
शांतनवम् शांतनव pos=n,g=m,c=2,n=s
भीष्मम् भीष्म pos=n,g=m,c=2,n=s
श्वेत श्वेत pos=a,comp=y
अश्वम् अश्व pos=n,g=m,c=2,n=s
श्वेत श्वेत pos=a,comp=y
कार्मुकम् कार्मुक pos=n,g=m,c=2,n=s
pos=i
शेकुः शक् pos=v,p=3,n=p,l=lit
पाण्डवा पाण्डव pos=n,g=m,c=1,n=p
द्रष्टुम् दृश् pos=vi
श्वेत श्वेत pos=a,comp=y
ग्रहम् ग्रह pos=n,g=m,c=2,n=s
इव इव pos=i
उदितम् उदि pos=va,g=m,c=2,n=s,f=part