Original

अभीशुहस्तं कृष्णं च दृष्ट्वादित्यमिवापरम् ।मध्यंदिनगतं संख्ये न शेकुः प्रतिवीक्षितुम् ॥ ११ ॥

Segmented

अभीशु-हस्तम् कृष्णम् च दृष्ट्वा आदित्यम् इव अपरम् मध्यन्दिन-गतम् संख्ये न शेकुः प्रतिवीक्षितुम्

Analysis

Word Lemma Parse
अभीशु अभीशु pos=n,comp=y
हस्तम् हस्त pos=n,g=m,c=2,n=s
कृष्णम् कृष्ण pos=n,g=m,c=2,n=s
pos=i
दृष्ट्वा दृश् pos=vi
आदित्यम् आदित्य pos=n,g=m,c=2,n=s
इव इव pos=i
अपरम् अपर pos=n,g=m,c=2,n=s
मध्यन्दिन मध्यंदिन pos=n,comp=y
गतम् गम् pos=va,g=m,c=2,n=s,f=part
संख्ये संख्य pos=n,g=n,c=7,n=s
pos=i
शेकुः शक् pos=v,p=3,n=p,l=lit
प्रतिवीक्षितुम् प्रतिवीक्ष् pos=vi