Original

समरे सर्वसैन्यानामुपयातं धनंजयम् ।अभवत्तुमुलो नादो भयाद्दृष्ट्वा किरीटिनम् ॥ १० ॥

Segmented

समरे सर्व-सैन्यानाम् उपयातम् धनंजयम् अभवत् तुमुलो नादो भयाद् दृष्ट्वा किरीटिनम्

Analysis

Word Lemma Parse
समरे समर pos=n,g=n,c=7,n=s
सर्व सर्व pos=n,comp=y
सैन्यानाम् सैन्य pos=n,g=n,c=6,n=p
उपयातम् उपया pos=va,g=m,c=2,n=s,f=part
धनंजयम् धनंजय pos=n,g=m,c=2,n=s
अभवत् भू pos=v,p=3,n=s,l=lan
तुमुलो तुमुल pos=a,g=m,c=1,n=s
नादो नाद pos=n,g=m,c=1,n=s
भयाद् भय pos=n,g=n,c=5,n=s
दृष्ट्वा दृश् pos=vi
किरीटिनम् किरीटिन् pos=n,g=m,c=2,n=s