Original

संजय उवाच ।तथा प्रवृत्ते संग्रामे निवृत्ते च सुशर्मणि ।प्रभग्नेषु च वीरेषु पाण्डवेन महात्मना ॥ १ ॥

Segmented

संजय उवाच तथा प्रवृत्ते संग्रामे निवृत्ते च सुशर्मणि प्रभग्नेषु च वीरेषु पाण्डवेन महात्मना

Analysis

Word Lemma Parse
संजय संजय pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
तथा तथा pos=i
प्रवृत्ते प्रवृत् pos=va,g=m,c=7,n=s,f=part
संग्रामे संग्राम pos=n,g=m,c=7,n=s
निवृत्ते निवृत् pos=va,g=m,c=7,n=s,f=part
pos=i
सुशर्मणि सुशर्मन् pos=n,g=m,c=7,n=s
प्रभग्नेषु प्रभञ्ज् pos=va,g=m,c=7,n=p,f=part
pos=i
वीरेषु वीर pos=n,g=m,c=7,n=p
पाण्डवेन पाण्डव pos=n,g=m,c=3,n=s
महात्मना महात्मन् pos=a,g=m,c=3,n=s