Original

सर्वथाहं तु राजेन्द्र करिष्ये वचनं तव ।पाण्डवान्वा रणे जेष्ये मां वा जेष्यन्ति पाण्डवाः ॥ ९ ॥

Segmented

सर्वथा अहम् तु राज-इन्द्र करिष्ये वचनम् तव पाण्डवान् वा रणे जेष्ये माम् वा जेष्यन्ति पाण्डवाः

Analysis

Word Lemma Parse
सर्वथा सर्वथा pos=i
अहम् मद् pos=n,g=,c=1,n=s
तु तु pos=i
राज राजन् pos=n,comp=y
इन्द्र इन्द्र pos=n,g=m,c=8,n=s
करिष्ये कृ pos=v,p=1,n=s,l=lrt
वचनम् वचन pos=n,g=n,c=2,n=s
तव त्वद् pos=n,g=,c=6,n=s
पाण्डवान् पाण्डव pos=n,g=m,c=2,n=p
वा वा pos=i
रणे रण pos=n,g=m,c=7,n=s
जेष्ये जि pos=v,p=1,n=s,l=lrt
माम् मद् pos=n,g=,c=2,n=s
वा वा pos=i
जेष्यन्ति जि pos=v,p=3,n=p,l=lrt
पाण्डवाः पाण्डव pos=n,g=m,c=1,n=p