Original

अवश्यं तु मया राजंस्तव वाच्यं हितं सदा ।अशक्याः पाण्डवा जेतुं देवैरपि सवासवैः ।वासुदेवसहायाश्च महेन्द्रसमविक्रमाः ॥ ८ ॥

Segmented

अवश्यम् तु मया राजन् ते वाच्यम् हितम् सदा अशक्याः पाण्डवा जेतुम् देवैः अपि स वासवैः वासुदेव-सहायाः च महा-इन्द्र-सम-विक्रमाः

Analysis

Word Lemma Parse
अवश्यम् अवश्यम् pos=i
तु तु pos=i
मया मद् pos=n,g=,c=3,n=s
राजन् राजन् pos=n,g=m,c=8,n=s
ते त्वद् pos=n,g=,c=6,n=s
वाच्यम् वच् pos=va,g=n,c=1,n=s,f=krtya
हितम् हित pos=a,g=n,c=1,n=s
सदा सदा pos=i
अशक्याः अशक्य pos=a,g=m,c=1,n=p
पाण्डवा पाण्डव pos=n,g=m,c=1,n=p
जेतुम् जि pos=vi
देवैः देव pos=n,g=m,c=3,n=p
अपि अपि pos=i
pos=i
वासवैः वासव pos=n,g=m,c=3,n=p
वासुदेव वासुदेव pos=n,comp=y
सहायाः सहाय pos=n,g=m,c=1,n=p
pos=i
महा महत् pos=a,comp=y
इन्द्र इन्द्र pos=n,comp=y
सम सम pos=n,comp=y
विक्रमाः विक्रम pos=n,g=m,c=1,n=p