Original

पदाताश्च तथा शूरा नानाप्रहरणायुधाः ।नानादेशसमुत्पन्नास्त्वदर्थे योद्धुमुद्यताः ॥ ६ ॥

Segmented

पदाताः च तथा शूरा नाना प्रहरण-आयुधाः नाना देश-समुत्पन्नाः त्वद्-अर्थे योद्धुम् उद्यताः

Analysis

Word Lemma Parse
पदाताः पदात pos=n,g=m,c=1,n=p
pos=i
तथा तथा pos=i
शूरा शूर pos=n,g=m,c=1,n=p
नाना नाना pos=i
प्रहरण प्रहरण pos=n,comp=y
आयुधाः आयुध pos=n,g=m,c=1,n=p
नाना नाना pos=i
देश देश pos=n,comp=y
समुत्पन्नाः समुत्पद् pos=va,g=m,c=1,n=p,f=part
त्वद् त्वद् pos=n,comp=y
अर्थे अर्थ pos=n,g=m,c=7,n=s
योद्धुम् युध् pos=vi
उद्यताः उद्यम् pos=va,g=m,c=1,n=p,f=part