Original

देशजाश्च हया राजन्स्वारूढा हयसादिभिः ।गजेन्द्राश्च मदोद्वृत्ताः प्रभिन्नकरटामुखाः ॥ ५ ॥

Segmented

देश-जाः च हया राजन् सु आरूढाः हय-सादिन् गज-इन्द्राः च मद-उद्वृत्ताः प्रभिद्-करटामुखाः

Analysis

Word Lemma Parse
देश देश pos=n,comp=y
जाः pos=a,g=m,c=1,n=p
pos=i
हया हय pos=n,g=m,c=1,n=p
राजन् राजन् pos=n,g=m,c=8,n=s
सु सु pos=i
आरूढाः आरुह् pos=va,g=m,c=1,n=p,f=part
हय हय pos=n,comp=y
सादिन् सादिन् pos=n,g=m,c=3,n=p
गज गज pos=n,comp=y
इन्द्राः इन्द्र pos=n,g=m,c=1,n=p
pos=i
मद मद pos=n,comp=y
उद्वृत्ताः उद्वृत् pos=va,g=m,c=1,n=p,f=part
प्रभिद् प्रभिद् pos=va,comp=y,f=part
करटामुखाः करटामुख pos=n,g=m,c=1,n=p