Original

आपतद्भिस्तु तैस्तत्र प्रभग्नं तावकं बलम् ।संचुक्षुभे महाराज वातैरिव महार्णवः ॥ ४४ ॥

Segmented

आपत् तु तैः तत्र प्रभग्नम् तावकम् बलम् संचुक्षुभे महा-राज वातैः इव महा-अर्णवः

Analysis

Word Lemma Parse
आपत् आपत् pos=va,g=m,c=3,n=p,f=part
तु तु pos=i
तैः तद् pos=n,g=m,c=3,n=p
तत्र तत्र pos=i
प्रभग्नम् प्रभञ्ज् pos=va,g=n,c=1,n=s,f=part
तावकम् तावक pos=a,g=n,c=1,n=s
बलम् बल pos=n,g=n,c=1,n=s
संचुक्षुभे संक्षुभ् pos=v,p=3,n=s,l=lit
महा महत् pos=a,comp=y
राज राज pos=n,g=m,c=8,n=s
वातैः वात pos=n,g=m,c=3,n=p
इव इव pos=i
महा महत् pos=a,comp=y
अर्णवः अर्णव pos=n,g=m,c=1,n=s