Original

ते हन्यमानाः पार्थेन भीष्मं शांतनवं ययुः ।अगाधे मज्जमानानां भीष्मस्त्राताभवत्तदा ॥ ४३ ॥

Segmented

ते हन्यमानाः पार्थेन भीष्मम् शांतनवम् ययुः अगाधे मज्जमानानाम् भीष्मः त्राता भवत् तदा

Analysis

Word Lemma Parse
ते तद् pos=n,g=m,c=1,n=p
हन्यमानाः हन् pos=va,g=m,c=1,n=p,f=part
पार्थेन पार्थ pos=n,g=m,c=3,n=s
भीष्मम् भीष्म pos=n,g=m,c=2,n=s
शांतनवम् शांतनव pos=n,g=m,c=2,n=s
ययुः या pos=v,p=3,n=p,l=lit
अगाधे अगाध pos=a,g=m,c=7,n=s
मज्जमानानाम् मज्ज् pos=va,g=m,c=6,n=p,f=part
भीष्मः भीष्म pos=n,g=m,c=1,n=s
त्राता त्रातृ pos=n,g=m,c=1,n=s
भवत् भू pos=v,p=3,n=s,l=lan
तदा तदा pos=i