Original

तेषां राजसहस्राणां हयानां दन्तिनां तथा ।द्वाभ्यां त्रिभिः शरैश्चान्यान्पार्थो विव्याध मारिष ॥ ४२ ॥

Segmented

तेषाम् राज-सहस्रानाम् हयानाम् दन्तिनाम् तथा द्वाभ्याम् त्रिभिः शरैः च अन्यान् पार्थो विव्याध मारिष

Analysis

Word Lemma Parse
तेषाम् तद् pos=n,g=m,c=6,n=p
राज राजन् pos=n,comp=y
सहस्रानाम् सहस्र pos=n,g=m,c=6,n=p
हयानाम् हय pos=n,g=m,c=6,n=p
दन्तिनाम् दन्तिन् pos=n,g=m,c=6,n=p
तथा तथा pos=i
द्वाभ्याम् द्वि pos=n,g=m,c=3,n=d
त्रिभिः त्रि pos=n,g=m,c=3,n=p
शरैः शर pos=n,g=m,c=3,n=p
pos=i
अन्यान् अन्य pos=n,g=m,c=2,n=p
पार्थो पार्थ pos=n,g=m,c=1,n=s
विव्याध व्यध् pos=v,p=3,n=s,l=lit
मारिष मारिष pos=n,g=m,c=8,n=s