Original

शस्त्रवृष्टिं परैर्मुक्तां शरौघैर्यदवारयत् ।न च तत्राप्यनिर्भिन्नः कश्चिदासीद्विशां पते ॥ ४१ ॥

Segmented

शस्त्र-वृष्टिम् परैः मुक्ताम् शर-ओघैः यद् अवारयत् न च तत्र अपि अनिर्भिन्नः कश्चिद् आसीद् विशाम् पते

Analysis

Word Lemma Parse
शस्त्र शस्त्र pos=n,comp=y
वृष्टिम् वृष्टि pos=n,g=f,c=2,n=s
परैः पर pos=n,g=m,c=3,n=p
मुक्ताम् मुच् pos=va,g=f,c=2,n=s,f=part
शर शर pos=n,comp=y
ओघैः ओघ pos=n,g=m,c=3,n=p
यद् यत् pos=i
अवारयत् वारय् pos=v,p=3,n=s,l=lan
pos=i
pos=i
तत्र तत्र pos=i
अपि अपि pos=i
अनिर्भिन्नः अनिर्भिन्न pos=a,g=m,c=1,n=s
कश्चिद् कश्चित् pos=n,g=m,c=1,n=s
आसीद् अस् pos=v,p=3,n=s,l=lan
विशाम् विश् pos=n,g=f,c=6,n=p
पते पति pos=n,g=m,c=8,n=s