Original

ततः क्रुद्धोऽर्जुनो राजन्नैन्द्रमस्त्रमुदीरयत् ।तत्राद्भुतमपश्याम विजयस्य पराक्रमम् ॥ ४० ॥

Segmented

ततः क्रुद्धो ऽर्जुनो राजन्न् ऐन्द्रम् अस्त्रम् उदीरयत् तत्र अद्भुतम् अपश्याम विजयस्य पराक्रमम्

Analysis

Word Lemma Parse
ततः ततस् pos=i
क्रुद्धो क्रुध् pos=va,g=m,c=1,n=s,f=part
ऽर्जुनो अर्जुन pos=n,g=m,c=1,n=s
राजन्न् राजन् pos=n,g=m,c=8,n=s
ऐन्द्रम् ऐन्द्र pos=a,g=n,c=2,n=s
अस्त्रम् अस्त्र pos=n,g=n,c=2,n=s
उदीरयत् उदीरय् pos=v,p=3,n=s,l=lan
तत्र तत्र pos=i
अद्भुतम् अद्भुत pos=a,g=m,c=2,n=s
अपश्याम पश् pos=v,p=1,n=p,l=lan
विजयस्य विजय pos=n,g=m,c=6,n=s
पराक्रमम् पराक्रम pos=n,g=m,c=2,n=s