Original

बृहद्बलश्च कौसल्यश्चित्रसेनो विविंशतिः ।रथाश्च बहुसाहस्राः शोभमाना महाध्वजाः ॥ ४ ॥

Segmented

बृहद्बलः च कौसल्यः चित्रसेनः विविंशतिः रथाः च बहु-साहस्राः शोभमाना महा-ध्वजाः

Analysis

Word Lemma Parse
बृहद्बलः बृहद्बल pos=n,g=m,c=1,n=s
pos=i
कौसल्यः कौसल्य pos=n,g=m,c=1,n=s
चित्रसेनः चित्रसेन pos=n,g=m,c=1,n=s
विविंशतिः विविंशति pos=n,g=m,c=1,n=s
रथाः रथ pos=n,g=m,c=1,n=p
pos=i
बहु बहु pos=a,comp=y
साहस्राः साहस्र pos=a,g=m,c=1,n=p
शोभमाना शुभ् pos=va,g=m,c=1,n=p,f=part
महा महत् pos=a,comp=y
ध्वजाः ध्वज pos=n,g=m,c=1,n=p