Original

देवा देवर्षयश्चैव गन्धर्वाश्च महोरगाः ।विस्मयं परमं जग्मुर्दृष्ट्वा कृष्णौ तथागतौ ॥ ३९ ॥

Segmented

देवा देवर्षि च एव गन्धर्वाः च महा-उरगाः विस्मयम् परमम् जग्मुः दृष्ट्वा कृष्णौ तथागतौ

Analysis

Word Lemma Parse
देवा देव pos=n,g=m,c=1,n=p
देवर्षि देवर्षि pos=n,g=m,c=1,n=p
pos=i
एव एव pos=i
गन्धर्वाः गन्धर्व pos=n,g=m,c=1,n=p
pos=i
महा महत् pos=a,comp=y
उरगाः उरग pos=n,g=m,c=1,n=p
विस्मयम् विस्मय pos=n,g=m,c=2,n=s
परमम् परम pos=a,g=m,c=2,n=s
जग्मुः गम् pos=v,p=3,n=p,l=lit
दृष्ट्वा दृश् pos=vi
कृष्णौ कृष्ण pos=n,g=m,c=2,n=d
तथागतौ तथागत pos=a,g=m,c=2,n=d