Original

हाहाकारो महानासीत्तव सैन्ये विशां पते ।छाद्यमानौ भृशं कृष्णौ शरैर्दृष्ट्वा महारणे ॥ ३८ ॥

Segmented

हाहाकारो महान् आसीत् तव सैन्ये विशाम् पते छाद्यमानौ भृशम् कृष्णौ शरैः दृष्ट्वा महा-रणे

Analysis

Word Lemma Parse
हाहाकारो हाहाकार pos=n,g=m,c=1,n=s
महान् महत् pos=a,g=m,c=1,n=s
आसीत् अस् pos=v,p=3,n=s,l=lan
तव त्वद् pos=n,g=,c=6,n=s
सैन्ये सैन्य pos=n,g=n,c=7,n=s
विशाम् विश् pos=n,g=f,c=6,n=p
पते पति pos=n,g=m,c=8,n=s
छाद्यमानौ छादय् pos=va,g=m,c=2,n=d,f=part
भृशम् भृशम् pos=i
कृष्णौ कृष्ण pos=n,g=m,c=2,n=d
शरैः शर pos=n,g=m,c=3,n=p
दृष्ट्वा दृश् pos=vi
महा महत् pos=a,comp=y
रणे रण pos=n,g=m,c=7,n=s