Original

एवमुक्त्वा तु कौन्तेयो धनुर्ज्यामवमृज्य च ।ववर्ष शरवर्षाणि नराधिपगणान्प्रति ॥ ३६ ॥

Segmented

एवम् उक्त्वा तु कौन्तेयो धनुः-ज्याम् अवमृज्य च ववर्ष शर-वर्षाणि नराधिप-गणान् प्रति

Analysis

Word Lemma Parse
एवम् एवम् pos=i
उक्त्वा वच् pos=vi
तु तु pos=i
कौन्तेयो कौन्तेय pos=n,g=m,c=1,n=s
धनुः धनुस् pos=n,comp=y
ज्याम् ज्या pos=n,g=f,c=2,n=s
अवमृज्य अवमृज् pos=vi
pos=i
ववर्ष वृष् pos=v,p=3,n=s,l=lit
शर शर pos=n,comp=y
वर्षाणि वर्ष pos=n,g=n,c=2,n=p
नराधिप नराधिप pos=n,comp=y
गणान् गण pos=n,g=m,c=2,n=p
प्रति प्रति pos=i