Original

युद्धाभिकामाञ्शूरांश्च पश्य माधव दंशितान् ।त्रिगर्तराजं सहितं भ्रातृभिः पश्य केशव ॥ ३४ ॥

Segmented

युद्ध-अभिकामान् शूरान् च पश्य माधव दंशितान् त्रिगर्त-राजम् सहितम् भ्रातृभिः पश्य केशव

Analysis

Word Lemma Parse
युद्ध युद्ध pos=n,comp=y
अभिकामान् अभिकाम pos=a,g=m,c=2,n=p
शूरान् शूर pos=n,g=m,c=2,n=p
pos=i
पश्य पश् pos=v,p=2,n=s,l=lot
माधव माधव pos=n,g=m,c=8,n=s
दंशितान् दंशय् pos=va,g=m,c=2,n=p,f=part
त्रिगर्त त्रिगर्त pos=n,comp=y
राजम् राज pos=n,g=m,c=2,n=s
सहितम् सहित pos=a,g=m,c=2,n=s
भ्रातृभिः भ्रातृ pos=n,g=m,c=3,n=p
पश्य पश् pos=v,p=2,n=s,l=lot
केशव केशव pos=n,g=m,c=8,n=s