Original

अर्जुनोऽथ भृशं क्रुद्धो वार्ष्णेयमिदमब्रवीत् ।पश्य माधव सैन्यानि धार्तराष्ट्रस्य संयुगे ।व्यूढानि व्यूहविदुषा गाङ्गेयेन महात्मना ॥ ३३ ॥

Segmented

अर्जुनो ऽथ भृशम् क्रुद्धो वार्ष्णेयम् इदम् अब्रवीत् पश्य माधव सैन्यानि धार्तराष्ट्रस्य संयुगे व्यूढानि व्यूह-विदुषा गाङ्गेयेन महात्मना

Analysis

Word Lemma Parse
अर्जुनो अर्जुन pos=n,g=m,c=1,n=s
ऽथ अथ pos=i
भृशम् भृशम् pos=i
क्रुद्धो क्रुध् pos=va,g=m,c=1,n=s,f=part
वार्ष्णेयम् वार्ष्णेय pos=n,g=m,c=2,n=s
इदम् इदम् pos=n,g=n,c=2,n=s
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan
पश्य पश् pos=v,p=2,n=s,l=lot
माधव माधव pos=n,g=m,c=8,n=s
सैन्यानि सैन्य pos=n,g=n,c=2,n=p
धार्तराष्ट्रस्य धार्तराष्ट्र pos=n,g=m,c=6,n=s
संयुगे संयुग pos=n,g=n,c=7,n=s
व्यूढानि व्यूह् pos=va,g=n,c=2,n=p,f=part
व्यूह व्यूह pos=n,comp=y
विदुषा विद्वस् pos=a,g=m,c=3,n=s
गाङ्गेयेन गाङ्गेय pos=n,g=m,c=3,n=s
महात्मना महात्मन् pos=a,g=m,c=3,n=s