Original

ततो राजसहस्राणि परिवव्रुर्धनंजयम् ।शक्तितोमरनाराचगदापरिघपाणयः ॥ ३२ ॥

Segmented

ततो राज-सहस्राणि परिवव्रुः धनंजयम् शक्ति-तोमर-नाराच-गदा-परिघ-पाणयः

Analysis

Word Lemma Parse
ततो ततस् pos=i
राज राजन् pos=n,comp=y
सहस्राणि सहस्र pos=n,g=n,c=1,n=p
परिवव्रुः परिवृ pos=v,p=3,n=p,l=lit
धनंजयम् धनंजय pos=n,g=m,c=2,n=s
शक्ति शक्ति pos=n,comp=y
तोमर तोमर pos=n,comp=y
नाराच नाराच pos=n,comp=y
गदा गदा pos=n,comp=y
परिघ परिघ pos=n,comp=y
पाणयः पाणि pos=n,g=m,c=1,n=p