Original

चेकितानस्तु समरे कृपमेवान्वयोधयत् ।शेषाः प्रतिययुर्यत्ता भीममेव महारथम् ॥ ३१ ॥

Segmented

चेकितानः तु समरे कृपम् एव अन्वयोधयत् शेषाः प्रतिययुः यत्ता भीमम् एव महा-रथम्

Analysis

Word Lemma Parse
चेकितानः चेकितान pos=n,g=m,c=1,n=s
तु तु pos=i
समरे समर pos=n,g=n,c=7,n=s
कृपम् कृप pos=n,g=m,c=2,n=s
एव एव pos=i
अन्वयोधयत् अनुयोधय् pos=v,p=3,n=s,l=lan
शेषाः शेष pos=a,g=m,c=1,n=p
प्रतिययुः प्रतिया pos=v,p=3,n=p,l=lit
यत्ता यत् pos=va,g=m,c=1,n=p,f=part
भीमम् भीम pos=n,g=m,c=2,n=s
एव एव pos=i
महा महत् pos=a,comp=y
रथम् रथ pos=n,g=m,c=2,n=s