Original

भूरिश्रवा रणे यत्तो धृष्टकेतुमयोधयत् ।श्रुतायुषं तु राजानं धर्मपुत्रो युधिष्ठिरः ॥ ३० ॥

Segmented

भूरिश्रवा रणे यत्तो धृष्टकेतुम् अयोधयत् श्रुतायुषम् तु राजानम् धर्मपुत्रो युधिष्ठिरः

Analysis

Word Lemma Parse
भूरिश्रवा भूरिश्रवस् pos=n,g=m,c=1,n=s
रणे रण pos=n,g=m,c=7,n=s
यत्तो यत् pos=va,g=m,c=1,n=s,f=part
धृष्टकेतुम् धृष्टकेतु pos=n,g=m,c=2,n=s
अयोधयत् योधय् pos=v,p=3,n=s,l=lan
श्रुतायुषम् श्रुतायुस् pos=n,g=m,c=2,n=s
तु तु pos=i
राजानम् राजन् pos=n,g=m,c=2,n=s
धर्मपुत्रो धर्मपुत्र pos=n,g=m,c=1,n=s
युधिष्ठिरः युधिष्ठिर pos=n,g=m,c=1,n=s