Original

विन्दानुविन्दावावन्त्यौ बाह्लिकः सह बाह्लिकैः ।त्रिगर्तराजश्च बली मागधश्च सुदुर्जयः ॥ ३ ॥

Segmented

विन्द-अनुविन्दौ आवन्त्यौ बाह्लिकः सह बाह्लिकैः त्रिगर्त-राजः च बली मागधः च सु दुर्जयः

Analysis

Word Lemma Parse
विन्द विन्द pos=n,comp=y
अनुविन्दौ अनुविन्द pos=n,g=m,c=1,n=d
आवन्त्यौ आवन्त्य pos=n,g=m,c=1,n=d
बाह्लिकः बाह्लिक pos=n,g=m,c=1,n=s
सह सह pos=i
बाह्लिकैः बाह्लिक pos=n,g=m,c=3,n=p
त्रिगर्त त्रिगर्त pos=n,comp=y
राजः राज pos=n,g=m,c=1,n=s
pos=i
बली बलिन् pos=a,g=m,c=1,n=s
मागधः मागध pos=n,g=m,c=1,n=s
pos=i
सु सु pos=i
दुर्जयः दुर्जय pos=a,g=m,c=1,n=s