Original

अलम्बुसस्ततो राजन्सात्यकिं युद्धदुर्मदम् ।ससैन्यं समरे क्रुद्धो राक्षसः समभिद्रवत् ॥ २९ ॥

Segmented

अलम्बुषः ततस् राजन् सात्यकिम् युद्ध-दुर्मदम् स सैन्यम् समरे क्रुद्धो राक्षसः समभिद्रवत्

Analysis

Word Lemma Parse
अलम्बुषः अलम्बुष pos=n,g=m,c=1,n=s
ततस् ततस् pos=i
राजन् राजन् pos=n,g=m,c=8,n=s
सात्यकिम् सात्यकि pos=n,g=m,c=2,n=s
युद्ध युद्ध pos=n,comp=y
दुर्मदम् दुर्मद pos=a,g=m,c=2,n=s
pos=i
सैन्यम् सैन्य pos=n,g=m,c=2,n=s
समरे समर pos=n,g=n,c=7,n=s
क्रुद्धो क्रुध् pos=va,g=m,c=1,n=s,f=part
राक्षसः राक्षस pos=n,g=m,c=1,n=s
समभिद्रवत् समभिद्रु pos=v,p=3,n=s,l=lan